Declension table of ?sannivāya

Deva

MasculineSingularDualPlural
Nominativesannivāyaḥ sannivāyau sannivāyāḥ
Vocativesannivāya sannivāyau sannivāyāḥ
Accusativesannivāyam sannivāyau sannivāyān
Instrumentalsannivāyena sannivāyābhyām sannivāyaiḥ sannivāyebhiḥ
Dativesannivāyāya sannivāyābhyām sannivāyebhyaḥ
Ablativesannivāyāt sannivāyābhyām sannivāyebhyaḥ
Genitivesannivāyasya sannivāyayoḥ sannivāyānām
Locativesannivāye sannivāyayoḥ sannivāyeṣu

Compound sannivāya -

Adverb -sannivāyam -sannivāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria