Declension table of ?sannivāsinī

Deva

FeminineSingularDualPlural
Nominativesannivāsinī sannivāsinyau sannivāsinyaḥ
Vocativesannivāsini sannivāsinyau sannivāsinyaḥ
Accusativesannivāsinīm sannivāsinyau sannivāsinīḥ
Instrumentalsannivāsinyā sannivāsinībhyām sannivāsinībhiḥ
Dativesannivāsinyai sannivāsinībhyām sannivāsinībhyaḥ
Ablativesannivāsinyāḥ sannivāsinībhyām sannivāsinībhyaḥ
Genitivesannivāsinyāḥ sannivāsinyoḥ sannivāsinīnām
Locativesannivāsinyām sannivāsinyoḥ sannivāsinīṣu

Compound sannivāsini - sannivāsinī -

Adverb -sannivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria