Declension table of ?sannivāsa

Deva

MasculineSingularDualPlural
Nominativesannivāsaḥ sannivāsau sannivāsāḥ
Vocativesannivāsa sannivāsau sannivāsāḥ
Accusativesannivāsam sannivāsau sannivāsān
Instrumentalsannivāsena sannivāsābhyām sannivāsaiḥ sannivāsebhiḥ
Dativesannivāsāya sannivāsābhyām sannivāsebhyaḥ
Ablativesannivāsāt sannivāsābhyām sannivāsebhyaḥ
Genitivesannivāsasya sannivāsayoḥ sannivāsānām
Locativesannivāse sannivāsayoḥ sannivāseṣu

Compound sannivāsa -

Adverb -sannivāsam -sannivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria