Declension table of ?sannivāpa

Deva

MasculineSingularDualPlural
Nominativesannivāpaḥ sannivāpau sannivāpāḥ
Vocativesannivāpa sannivāpau sannivāpāḥ
Accusativesannivāpam sannivāpau sannivāpān
Instrumentalsannivāpena sannivāpābhyām sannivāpaiḥ sannivāpebhiḥ
Dativesannivāpāya sannivāpābhyām sannivāpebhyaḥ
Ablativesannivāpāt sannivāpābhyām sannivāpebhyaḥ
Genitivesannivāpasya sannivāpayoḥ sannivāpānām
Locativesannivāpe sannivāpayoḥ sannivāpeṣu

Compound sannivāpa -

Adverb -sannivāpam -sannivāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria