Declension table of ?sannivṛttā

Deva

FeminineSingularDualPlural
Nominativesannivṛttā sannivṛtte sannivṛttāḥ
Vocativesannivṛtte sannivṛtte sannivṛttāḥ
Accusativesannivṛttām sannivṛtte sannivṛttāḥ
Instrumentalsannivṛttayā sannivṛttābhyām sannivṛttābhiḥ
Dativesannivṛttāyai sannivṛttābhyām sannivṛttābhyaḥ
Ablativesannivṛttāyāḥ sannivṛttābhyām sannivṛttābhyaḥ
Genitivesannivṛttāyāḥ sannivṛttayoḥ sannivṛttānām
Locativesannivṛttāyām sannivṛttayoḥ sannivṛttāsu

Adverb -sannivṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria