Declension table of sannivṛtta

Deva

MasculineSingularDualPlural
Nominativesannivṛttaḥ sannivṛttau sannivṛttāḥ
Vocativesannivṛtta sannivṛttau sannivṛttāḥ
Accusativesannivṛttam sannivṛttau sannivṛttān
Instrumentalsannivṛttena sannivṛttābhyām sannivṛttaiḥ sannivṛttebhiḥ
Dativesannivṛttāya sannivṛttābhyām sannivṛttebhyaḥ
Ablativesannivṛttāt sannivṛttābhyām sannivṛttebhyaḥ
Genitivesannivṛttasya sannivṛttayoḥ sannivṛttānām
Locativesannivṛtte sannivṛttayoḥ sannivṛtteṣu

Compound sannivṛtta -

Adverb -sannivṛttam -sannivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria