Declension table of ?sannitāla

Deva

MasculineSingularDualPlural
Nominativesannitālaḥ sannitālau sannitālāḥ
Vocativesannitāla sannitālau sannitālāḥ
Accusativesannitālam sannitālau sannitālān
Instrumentalsannitālena sannitālābhyām sannitālaiḥ sannitālebhiḥ
Dativesannitālāya sannitālābhyām sannitālebhyaḥ
Ablativesannitālāt sannitālābhyām sannitālebhyaḥ
Genitivesannitālasya sannitālayoḥ sannitālānām
Locativesannitāle sannitālayoḥ sannitāleṣu

Compound sannitāla -

Adverb -sannitālam -sannitālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria