Declension table of ?sannisṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesannisṛṣṭā sannisṛṣṭe sannisṛṣṭāḥ
Vocativesannisṛṣṭe sannisṛṣṭe sannisṛṣṭāḥ
Accusativesannisṛṣṭām sannisṛṣṭe sannisṛṣṭāḥ
Instrumentalsannisṛṣṭayā sannisṛṣṭābhyām sannisṛṣṭābhiḥ
Dativesannisṛṣṭāyai sannisṛṣṭābhyām sannisṛṣṭābhyaḥ
Ablativesannisṛṣṭāyāḥ sannisṛṣṭābhyām sannisṛṣṭābhyaḥ
Genitivesannisṛṣṭāyāḥ sannisṛṣṭayoḥ sannisṛṣṭānām
Locativesannisṛṣṭāyām sannisṛṣṭayoḥ sannisṛṣṭāsu

Adverb -sannisṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria