Declension table of ?sannisṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesannisṛṣṭaḥ sannisṛṣṭau sannisṛṣṭāḥ
Vocativesannisṛṣṭa sannisṛṣṭau sannisṛṣṭāḥ
Accusativesannisṛṣṭam sannisṛṣṭau sannisṛṣṭān
Instrumentalsannisṛṣṭena sannisṛṣṭābhyām sannisṛṣṭaiḥ sannisṛṣṭebhiḥ
Dativesannisṛṣṭāya sannisṛṣṭābhyām sannisṛṣṭebhyaḥ
Ablativesannisṛṣṭāt sannisṛṣṭābhyām sannisṛṣṭebhyaḥ
Genitivesannisṛṣṭasya sannisṛṣṭayoḥ sannisṛṣṭānām
Locativesannisṛṣṭe sannisṛṣṭayoḥ sannisṛṣṭeṣu

Compound sannisṛṣṭa -

Adverb -sannisṛṣṭam -sannisṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria