Declension table of sannirmita

Deva

MasculineSingularDualPlural
Nominativesannirmitaḥ sannirmitau sannirmitāḥ
Vocativesannirmita sannirmitau sannirmitāḥ
Accusativesannirmitam sannirmitau sannirmitān
Instrumentalsannirmitena sannirmitābhyām sannirmitaiḥ
Dativesannirmitāya sannirmitābhyām sannirmitebhyaḥ
Ablativesannirmitāt sannirmitābhyām sannirmitebhyaḥ
Genitivesannirmitasya sannirmitayoḥ sannirmitānām
Locativesannirmite sannirmitayoḥ sannirmiteṣu

Compound sannirmita -

Adverb -sannirmitam -sannirmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria