Declension table of ?sannipatyopakāraka

Deva

NeuterSingularDualPlural
Nominativesannipatyopakārakam sannipatyopakārake sannipatyopakārakāṇi
Vocativesannipatyopakāraka sannipatyopakārake sannipatyopakārakāṇi
Accusativesannipatyopakārakam sannipatyopakārake sannipatyopakārakāṇi
Instrumentalsannipatyopakārakeṇa sannipatyopakārakābhyām sannipatyopakārakaiḥ
Dativesannipatyopakārakāya sannipatyopakārakābhyām sannipatyopakārakebhyaḥ
Ablativesannipatyopakārakāt sannipatyopakārakābhyām sannipatyopakārakebhyaḥ
Genitivesannipatyopakārakasya sannipatyopakārakayoḥ sannipatyopakārakāṇām
Locativesannipatyopakārake sannipatyopakārakayoḥ sannipatyopakārakeṣu

Compound sannipatyopakāraka -

Adverb -sannipatyopakārakam -sannipatyopakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria