Declension table of sannipatyakārin

Deva

NeuterSingularDualPlural
Nominativesannipatyakāri sannipatyakāriṇī sannipatyakārīṇi
Vocativesannipatyakārin sannipatyakāri sannipatyakāriṇī sannipatyakārīṇi
Accusativesannipatyakāri sannipatyakāriṇī sannipatyakārīṇi
Instrumentalsannipatyakāriṇā sannipatyakāribhyām sannipatyakāribhiḥ
Dativesannipatyakāriṇe sannipatyakāribhyām sannipatyakāribhyaḥ
Ablativesannipatyakāriṇaḥ sannipatyakāribhyām sannipatyakāribhyaḥ
Genitivesannipatyakāriṇaḥ sannipatyakāriṇoḥ sannipatyakāriṇām
Locativesannipatyakāriṇi sannipatyakāriṇoḥ sannipatyakāriṣu

Compound sannipatyakāri -

Adverb -sannipatyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria