Declension table of ?sannipatyakāriṇī

Deva

FeminineSingularDualPlural
Nominativesannipatyakāriṇī sannipatyakāriṇyau sannipatyakāriṇyaḥ
Vocativesannipatyakāriṇi sannipatyakāriṇyau sannipatyakāriṇyaḥ
Accusativesannipatyakāriṇīm sannipatyakāriṇyau sannipatyakāriṇīḥ
Instrumentalsannipatyakāriṇyā sannipatyakāriṇībhyām sannipatyakāriṇībhiḥ
Dativesannipatyakāriṇyai sannipatyakāriṇībhyām sannipatyakāriṇībhyaḥ
Ablativesannipatyakāriṇyāḥ sannipatyakāriṇībhyām sannipatyakāriṇībhyaḥ
Genitivesannipatyakāriṇyāḥ sannipatyakāriṇyoḥ sannipatyakāriṇīnām
Locativesannipatyakāriṇyām sannipatyakāriṇyoḥ sannipatyakāriṇīṣu

Compound sannipatyakāriṇi - sannipatyakāriṇī -

Adverb -sannipatyakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria