Declension table of ?sannipātya

Deva

NeuterSingularDualPlural
Nominativesannipātyam sannipātye sannipātyāni
Vocativesannipātya sannipātye sannipātyāni
Accusativesannipātyam sannipātye sannipātyāni
Instrumentalsannipātyena sannipātyābhyām sannipātyaiḥ
Dativesannipātyāya sannipātyābhyām sannipātyebhyaḥ
Ablativesannipātyāt sannipātyābhyām sannipātyebhyaḥ
Genitivesannipātyasya sannipātyayoḥ sannipātyānām
Locativesannipātye sannipātyayoḥ sannipātyeṣu

Compound sannipātya -

Adverb -sannipātyam -sannipātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria