Declension table of sannipātya

Deva

MasculineSingularDualPlural
Nominativesannipātyaḥ sannipātyau sannipātyāḥ
Vocativesannipātya sannipātyau sannipātyāḥ
Accusativesannipātyam sannipātyau sannipātyān
Instrumentalsannipātyena sannipātyābhyām sannipātyaiḥ
Dativesannipātyāya sannipātyābhyām sannipātyebhyaḥ
Ablativesannipātyāt sannipātyābhyām sannipātyebhyaḥ
Genitivesannipātyasya sannipātyayoḥ sannipātyānām
Locativesannipātye sannipātyayoḥ sannipātyeṣu

Compound sannipātya -

Adverb -sannipātyam -sannipātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria