Declension table of ?sannipātitva

Deva

NeuterSingularDualPlural
Nominativesannipātitvam sannipātitve sannipātitvāni
Vocativesannipātitva sannipātitve sannipātitvāni
Accusativesannipātitvam sannipātitve sannipātitvāni
Instrumentalsannipātitvena sannipātitvābhyām sannipātitvaiḥ
Dativesannipātitvāya sannipātitvābhyām sannipātitvebhyaḥ
Ablativesannipātitvāt sannipātitvābhyām sannipātitvebhyaḥ
Genitivesannipātitvasya sannipātitvayoḥ sannipātitvānām
Locativesannipātitve sannipātitvayoḥ sannipātitveṣu

Compound sannipātitva -

Adverb -sannipātitvam -sannipātitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria