Declension table of ?sannipātin

Deva

NeuterSingularDualPlural
Nominativesannipāti sannipātinī sannipātīni
Vocativesannipātin sannipāti sannipātinī sannipātīni
Accusativesannipāti sannipātinī sannipātīni
Instrumentalsannipātinā sannipātibhyām sannipātibhiḥ
Dativesannipātine sannipātibhyām sannipātibhyaḥ
Ablativesannipātinaḥ sannipātibhyām sannipātibhyaḥ
Genitivesannipātinaḥ sannipātinoḥ sannipātinām
Locativesannipātini sannipātinoḥ sannipātiṣu

Compound sannipāti -

Adverb -sannipāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria