Declension table of ?sannipātanud

Deva

MasculineSingularDualPlural
Nominativesannipātanut sannipātanudau sannipātanudaḥ
Vocativesannipātanut sannipātanudau sannipātanudaḥ
Accusativesannipātanudam sannipātanudau sannipātanudaḥ
Instrumentalsannipātanudā sannipātanudbhyām sannipātanudbhiḥ
Dativesannipātanude sannipātanudbhyām sannipātanudbhyaḥ
Ablativesannipātanudaḥ sannipātanudbhyām sannipātanudbhyaḥ
Genitivesannipātanudaḥ sannipātanudoḥ sannipātanudām
Locativesannipātanudi sannipātanudoḥ sannipātanutsu

Compound sannipātanut -

Adverb -sannipātanut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria