Declension table of ?sannipātanāḍīlakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesannipātanāḍīlakṣaṇam sannipātanāḍīlakṣaṇe sannipātanāḍīlakṣaṇāni
Vocativesannipātanāḍīlakṣaṇa sannipātanāḍīlakṣaṇe sannipātanāḍīlakṣaṇāni
Accusativesannipātanāḍīlakṣaṇam sannipātanāḍīlakṣaṇe sannipātanāḍīlakṣaṇāni
Instrumentalsannipātanāḍīlakṣaṇena sannipātanāḍīlakṣaṇābhyām sannipātanāḍīlakṣaṇaiḥ
Dativesannipātanāḍīlakṣaṇāya sannipātanāḍīlakṣaṇābhyām sannipātanāḍīlakṣaṇebhyaḥ
Ablativesannipātanāḍīlakṣaṇāt sannipātanāḍīlakṣaṇābhyām sannipātanāḍīlakṣaṇebhyaḥ
Genitivesannipātanāḍīlakṣaṇasya sannipātanāḍīlakṣaṇayoḥ sannipātanāḍīlakṣaṇānām
Locativesannipātanāḍīlakṣaṇe sannipātanāḍīlakṣaṇayoḥ sannipātanāḍīlakṣaṇeṣu

Compound sannipātanāḍīlakṣaṇa -

Adverb -sannipātanāḍīlakṣaṇam -sannipātanāḍīlakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria