Declension table of ?sannipātaka

Deva

MasculineSingularDualPlural
Nominativesannipātakaḥ sannipātakau sannipātakāḥ
Vocativesannipātaka sannipātakau sannipātakāḥ
Accusativesannipātakam sannipātakau sannipātakān
Instrumentalsannipātakena sannipātakābhyām sannipātakaiḥ sannipātakebhiḥ
Dativesannipātakāya sannipātakābhyām sannipātakebhyaḥ
Ablativesannipātakāt sannipātakābhyām sannipātakebhyaḥ
Genitivesannipātakasya sannipātakayoḥ sannipātakānām
Locativesannipātake sannipātakayoḥ sannipātakeṣu

Compound sannipātaka -

Adverb -sannipātakam -sannipātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria