Declension table of ?sannipātacandrikā

Deva

FeminineSingularDualPlural
Nominativesannipātacandrikā sannipātacandrike sannipātacandrikāḥ
Vocativesannipātacandrike sannipātacandrike sannipātacandrikāḥ
Accusativesannipātacandrikām sannipātacandrike sannipātacandrikāḥ
Instrumentalsannipātacandrikayā sannipātacandrikābhyām sannipātacandrikābhiḥ
Dativesannipātacandrikāyai sannipātacandrikābhyām sannipātacandrikābhyaḥ
Ablativesannipātacandrikāyāḥ sannipātacandrikābhyām sannipātacandrikābhyaḥ
Genitivesannipātacandrikāyāḥ sannipātacandrikayoḥ sannipātacandrikāṇām
Locativesannipātacandrikāyām sannipātacandrikayoḥ sannipātacandrikāsu

Adverb -sannipātacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria