Declension table of ?sannikīrṇa

Deva

MasculineSingularDualPlural
Nominativesannikīrṇaḥ sannikīrṇau sannikīrṇāḥ
Vocativesannikīrṇa sannikīrṇau sannikīrṇāḥ
Accusativesannikīrṇam sannikīrṇau sannikīrṇān
Instrumentalsannikīrṇena sannikīrṇābhyām sannikīrṇaiḥ sannikīrṇebhiḥ
Dativesannikīrṇāya sannikīrṇābhyām sannikīrṇebhyaḥ
Ablativesannikīrṇāt sannikīrṇābhyām sannikīrṇebhyaḥ
Genitivesannikīrṇasya sannikīrṇayoḥ sannikīrṇānām
Locativesannikīrṇe sannikīrṇayoḥ sannikīrṇeṣu

Compound sannikīrṇa -

Adverb -sannikīrṇam -sannikīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria