Declension table of ?sannikarṣavicāra

Deva

MasculineSingularDualPlural
Nominativesannikarṣavicāraḥ sannikarṣavicārau sannikarṣavicārāḥ
Vocativesannikarṣavicāra sannikarṣavicārau sannikarṣavicārāḥ
Accusativesannikarṣavicāram sannikarṣavicārau sannikarṣavicārān
Instrumentalsannikarṣavicāreṇa sannikarṣavicārābhyām sannikarṣavicāraiḥ sannikarṣavicārebhiḥ
Dativesannikarṣavicārāya sannikarṣavicārābhyām sannikarṣavicārebhyaḥ
Ablativesannikarṣavicārāt sannikarṣavicārābhyām sannikarṣavicārebhyaḥ
Genitivesannikarṣavicārasya sannikarṣavicārayoḥ sannikarṣavicārāṇām
Locativesannikarṣavicāre sannikarṣavicārayoḥ sannikarṣavicāreṣu

Compound sannikarṣavicāra -

Adverb -sannikarṣavicāram -sannikarṣavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria