Declension table of ?sannikarṣatāvāda

Deva

MasculineSingularDualPlural
Nominativesannikarṣatāvādaḥ sannikarṣatāvādau sannikarṣatāvādāḥ
Vocativesannikarṣatāvāda sannikarṣatāvādau sannikarṣatāvādāḥ
Accusativesannikarṣatāvādam sannikarṣatāvādau sannikarṣatāvādān
Instrumentalsannikarṣatāvādena sannikarṣatāvādābhyām sannikarṣatāvādaiḥ sannikarṣatāvādebhiḥ
Dativesannikarṣatāvādāya sannikarṣatāvādābhyām sannikarṣatāvādebhyaḥ
Ablativesannikarṣatāvādāt sannikarṣatāvādābhyām sannikarṣatāvādebhyaḥ
Genitivesannikarṣatāvādasya sannikarṣatāvādayoḥ sannikarṣatāvādānām
Locativesannikarṣatāvāde sannikarṣatāvādayoḥ sannikarṣatāvādeṣu

Compound sannikarṣatāvāda -

Adverb -sannikarṣatāvādam -sannikarṣatāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria