Declension table of ?sannikāśā

Deva

FeminineSingularDualPlural
Nominativesannikāśā sannikāśe sannikāśāḥ
Vocativesannikāśe sannikāśe sannikāśāḥ
Accusativesannikāśām sannikāśe sannikāśāḥ
Instrumentalsannikāśayā sannikāśābhyām sannikāśābhiḥ
Dativesannikāśāyai sannikāśābhyām sannikāśābhyaḥ
Ablativesannikāśāyāḥ sannikāśābhyām sannikāśābhyaḥ
Genitivesannikāśāyāḥ sannikāśayoḥ sannikāśānām
Locativesannikāśāyām sannikāśayoḥ sannikāśāsu

Adverb -sannikāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria