Declension table of ?sannikāśa

Deva

NeuterSingularDualPlural
Nominativesannikāśam sannikāśe sannikāśāni
Vocativesannikāśa sannikāśe sannikāśāni
Accusativesannikāśam sannikāśe sannikāśāni
Instrumentalsannikāśena sannikāśābhyām sannikāśaiḥ
Dativesannikāśāya sannikāśābhyām sannikāśebhyaḥ
Ablativesannikāśāt sannikāśābhyām sannikāśebhyaḥ
Genitivesannikāśasya sannikāśayoḥ sannikāśānām
Locativesannikāśe sannikāśayoḥ sannikāśeṣu

Compound sannikāśa -

Adverb -sannikāśam -sannikāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria