Declension table of ?sannikāśa

Deva

MasculineSingularDualPlural
Nominativesannikāśaḥ sannikāśau sannikāśāḥ
Vocativesannikāśa sannikāśau sannikāśāḥ
Accusativesannikāśam sannikāśau sannikāśān
Instrumentalsannikāśena sannikāśābhyām sannikāśaiḥ sannikāśebhiḥ
Dativesannikāśāya sannikāśābhyām sannikāśebhyaḥ
Ablativesannikāśāt sannikāśābhyām sannikāśebhyaḥ
Genitivesannikāśasya sannikāśayoḥ sannikāśānām
Locativesannikāśe sannikāśayoḥ sannikāśeṣu

Compound sannikāśa -

Adverb -sannikāśam -sannikāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria