Declension table of ?sannikṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesannikṛṣṭā sannikṛṣṭe sannikṛṣṭāḥ
Vocativesannikṛṣṭe sannikṛṣṭe sannikṛṣṭāḥ
Accusativesannikṛṣṭām sannikṛṣṭe sannikṛṣṭāḥ
Instrumentalsannikṛṣṭayā sannikṛṣṭābhyām sannikṛṣṭābhiḥ
Dativesannikṛṣṭāyai sannikṛṣṭābhyām sannikṛṣṭābhyaḥ
Ablativesannikṛṣṭāyāḥ sannikṛṣṭābhyām sannikṛṣṭābhyaḥ
Genitivesannikṛṣṭāyāḥ sannikṛṣṭayoḥ sannikṛṣṭānām
Locativesannikṛṣṭāyām sannikṛṣṭayoḥ sannikṛṣṭāsu

Adverb -sannikṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria