Declension table of ?sannihitataratva

Deva

NeuterSingularDualPlural
Nominativesannihitataratvam sannihitataratve sannihitataratvāni
Vocativesannihitataratva sannihitataratve sannihitataratvāni
Accusativesannihitataratvam sannihitataratve sannihitataratvāni
Instrumentalsannihitataratvena sannihitataratvābhyām sannihitataratvaiḥ
Dativesannihitataratvāya sannihitataratvābhyām sannihitataratvebhyaḥ
Ablativesannihitataratvāt sannihitataratvābhyām sannihitataratvebhyaḥ
Genitivesannihitataratvasya sannihitataratvayoḥ sannihitataratvānām
Locativesannihitataratve sannihitataratvayoḥ sannihitataratveṣu

Compound sannihitataratva -

Adverb -sannihitataratvam -sannihitataratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria