Declension table of ?sannihitāpāyā

Deva

FeminineSingularDualPlural
Nominativesannihitāpāyā sannihitāpāye sannihitāpāyāḥ
Vocativesannihitāpāye sannihitāpāye sannihitāpāyāḥ
Accusativesannihitāpāyām sannihitāpāye sannihitāpāyāḥ
Instrumentalsannihitāpāyayā sannihitāpāyābhyām sannihitāpāyābhiḥ
Dativesannihitāpāyāyai sannihitāpāyābhyām sannihitāpāyābhyaḥ
Ablativesannihitāpāyāyāḥ sannihitāpāyābhyām sannihitāpāyābhyaḥ
Genitivesannihitāpāyāyāḥ sannihitāpāyayoḥ sannihitāpāyānām
Locativesannihitāpāyāyām sannihitāpāyayoḥ sannihitāpāyāsu

Adverb -sannihitāpāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria