Declension table of ?sannihitāpāya

Deva

NeuterSingularDualPlural
Nominativesannihitāpāyam sannihitāpāye sannihitāpāyāni
Vocativesannihitāpāya sannihitāpāye sannihitāpāyāni
Accusativesannihitāpāyam sannihitāpāye sannihitāpāyāni
Instrumentalsannihitāpāyena sannihitāpāyābhyām sannihitāpāyaiḥ
Dativesannihitāpāyāya sannihitāpāyābhyām sannihitāpāyebhyaḥ
Ablativesannihitāpāyāt sannihitāpāyābhyām sannihitāpāyebhyaḥ
Genitivesannihitāpāyasya sannihitāpāyayoḥ sannihitāpāyānām
Locativesannihitāpāye sannihitāpāyayoḥ sannihitāpāyeṣu

Compound sannihitāpāya -

Adverb -sannihitāpāyam -sannihitāpāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria