Declension table of ?sannihitāpāya

Deva

MasculineSingularDualPlural
Nominativesannihitāpāyaḥ sannihitāpāyau sannihitāpāyāḥ
Vocativesannihitāpāya sannihitāpāyau sannihitāpāyāḥ
Accusativesannihitāpāyam sannihitāpāyau sannihitāpāyān
Instrumentalsannihitāpāyena sannihitāpāyābhyām sannihitāpāyaiḥ sannihitāpāyebhiḥ
Dativesannihitāpāyāya sannihitāpāyābhyām sannihitāpāyebhyaḥ
Ablativesannihitāpāyāt sannihitāpāyābhyām sannihitāpāyebhyaḥ
Genitivesannihitāpāyasya sannihitāpāyayoḥ sannihitāpāyānām
Locativesannihitāpāye sannihitāpāyayoḥ sannihitāpāyeṣu

Compound sannihitāpāya -

Adverb -sannihitāpāyam -sannihitāpāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria