Declension table of sannihitāpāyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sannihitāpāyaḥ | sannihitāpāyau | sannihitāpāyāḥ |
Vocative | sannihitāpāya | sannihitāpāyau | sannihitāpāyāḥ |
Accusative | sannihitāpāyam | sannihitāpāyau | sannihitāpāyān |
Instrumental | sannihitāpāyena | sannihitāpāyābhyām | sannihitāpāyaiḥ |
Dative | sannihitāpāyāya | sannihitāpāyābhyām | sannihitāpāyebhyaḥ |
Ablative | sannihitāpāyāt | sannihitāpāyābhyām | sannihitāpāyebhyaḥ |
Genitive | sannihitāpāyasya | sannihitāpāyayoḥ | sannihitāpāyānām |
Locative | sannihitāpāye | sannihitāpāyayoḥ | sannihitāpāyeṣu |