Declension table of ?sannihatī

Deva

FeminineSingularDualPlural
Nominativesannihatī sannihatyau sannihatyaḥ
Vocativesannihati sannihatyau sannihatyaḥ
Accusativesannihatīm sannihatyau sannihatīḥ
Instrumentalsannihatyā sannihatībhyām sannihatībhiḥ
Dativesannihatyai sannihatībhyām sannihatībhyaḥ
Ablativesannihatyāḥ sannihatībhyām sannihatībhyaḥ
Genitivesannihatyāḥ sannihatyoḥ sannihatīnām
Locativesannihatyām sannihatyoḥ sannihatīṣu

Compound sannihati - sannihatī -

Adverb -sannihati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria