Declension table of ?sannidhiviyoga

Deva

MasculineSingularDualPlural
Nominativesannidhiviyogaḥ sannidhiviyogau sannidhiviyogāḥ
Vocativesannidhiviyoga sannidhiviyogau sannidhiviyogāḥ
Accusativesannidhiviyogam sannidhiviyogau sannidhiviyogān
Instrumentalsannidhiviyogena sannidhiviyogābhyām sannidhiviyogaiḥ sannidhiviyogebhiḥ
Dativesannidhiviyogāya sannidhiviyogābhyām sannidhiviyogebhyaḥ
Ablativesannidhiviyogāt sannidhiviyogābhyām sannidhiviyogebhyaḥ
Genitivesannidhiviyogasya sannidhiviyogayoḥ sannidhiviyogānām
Locativesannidhiviyoge sannidhiviyogayoḥ sannidhiviyogeṣu

Compound sannidhiviyoga -

Adverb -sannidhiviyogam -sannidhiviyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria