Declension table of ?sannidhivartinī

Deva

FeminineSingularDualPlural
Nominativesannidhivartinī sannidhivartinyau sannidhivartinyaḥ
Vocativesannidhivartini sannidhivartinyau sannidhivartinyaḥ
Accusativesannidhivartinīm sannidhivartinyau sannidhivartinīḥ
Instrumentalsannidhivartinyā sannidhivartinībhyām sannidhivartinībhiḥ
Dativesannidhivartinyai sannidhivartinībhyām sannidhivartinībhyaḥ
Ablativesannidhivartinyāḥ sannidhivartinībhyām sannidhivartinībhyaḥ
Genitivesannidhivartinyāḥ sannidhivartinyoḥ sannidhivartinīnām
Locativesannidhivartinyām sannidhivartinyoḥ sannidhivartinīṣu

Compound sannidhivartini - sannidhivartinī -

Adverb -sannidhivartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria