Declension table of ?sannidhāyinī

Deva

FeminineSingularDualPlural
Nominativesannidhāyinī sannidhāyinyau sannidhāyinyaḥ
Vocativesannidhāyini sannidhāyinyau sannidhāyinyaḥ
Accusativesannidhāyinīm sannidhāyinyau sannidhāyinīḥ
Instrumentalsannidhāyinyā sannidhāyinībhyām sannidhāyinībhiḥ
Dativesannidhāyinyai sannidhāyinībhyām sannidhāyinībhyaḥ
Ablativesannidhāyinyāḥ sannidhāyinībhyām sannidhāyinībhyaḥ
Genitivesannidhāyinyāḥ sannidhāyinyoḥ sannidhāyinīnām
Locativesannidhāyinyām sannidhāyinyoḥ sannidhāyinīṣu

Compound sannidhāyini - sannidhāyinī -

Adverb -sannidhāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria