Declension table of ?sannidhāyin

Deva

MasculineSingularDualPlural
Nominativesannidhāyī sannidhāyinau sannidhāyinaḥ
Vocativesannidhāyin sannidhāyinau sannidhāyinaḥ
Accusativesannidhāyinam sannidhāyinau sannidhāyinaḥ
Instrumentalsannidhāyinā sannidhāyibhyām sannidhāyibhiḥ
Dativesannidhāyine sannidhāyibhyām sannidhāyibhyaḥ
Ablativesannidhāyinaḥ sannidhāyibhyām sannidhāyibhyaḥ
Genitivesannidhāyinaḥ sannidhāyinoḥ sannidhāyinām
Locativesannidhāyini sannidhāyinoḥ sannidhāyiṣu

Compound sannidhāyi -

Adverb -sannidhāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria