Declension table of ?sannidhānin

Deva

NeuterSingularDualPlural
Nominativesannidhāni sannidhāninī sannidhānīni
Vocativesannidhānin sannidhāni sannidhāninī sannidhānīni
Accusativesannidhāni sannidhāninī sannidhānīni
Instrumentalsannidhāninā sannidhānibhyām sannidhānibhiḥ
Dativesannidhānine sannidhānibhyām sannidhānibhyaḥ
Ablativesannidhāninaḥ sannidhānibhyām sannidhānibhyaḥ
Genitivesannidhāninaḥ sannidhāninoḥ sannidhāninām
Locativesannidhānini sannidhāninoḥ sannidhāniṣu

Compound sannidhāni -

Adverb -sannidhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria