Declension table of ?sannidhānin

Deva

MasculineSingularDualPlural
Nominativesannidhānī sannidhāninau sannidhāninaḥ
Vocativesannidhānin sannidhāninau sannidhāninaḥ
Accusativesannidhāninam sannidhāninau sannidhāninaḥ
Instrumentalsannidhāninā sannidhānibhyām sannidhānibhiḥ
Dativesannidhānine sannidhānibhyām sannidhānibhyaḥ
Ablativesannidhāninaḥ sannidhānibhyām sannidhānibhyaḥ
Genitivesannidhāninaḥ sannidhāninoḥ sannidhāninām
Locativesannidhānini sannidhāninoḥ sannidhāniṣu

Compound sannidhāni -

Adverb -sannidhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria