Declension table of sannidhāna

Deva

NeuterSingularDualPlural
Nominativesannidhānam sannidhāne sannidhānāni
Vocativesannidhāna sannidhāne sannidhānāni
Accusativesannidhānam sannidhāne sannidhānāni
Instrumentalsannidhānena sannidhānābhyām sannidhānaiḥ
Dativesannidhānāya sannidhānābhyām sannidhānebhyaḥ
Ablativesannidhānāt sannidhānābhyām sannidhānebhyaḥ
Genitivesannidhānasya sannidhānayoḥ sannidhānānām
Locativesannidhāne sannidhānayoḥ sannidhāneṣu

Compound sannidhāna -

Adverb -sannidhānam -sannidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria