Declension table of ?sannidha

Deva

NeuterSingularDualPlural
Nominativesannidham sannidhe sannidhāni
Vocativesannidha sannidhe sannidhāni
Accusativesannidham sannidhe sannidhāni
Instrumentalsannidhena sannidhābhyām sannidhaiḥ
Dativesannidhāya sannidhābhyām sannidhebhyaḥ
Ablativesannidhāt sannidhābhyām sannidhebhyaḥ
Genitivesannidhasya sannidhayoḥ sannidhānām
Locativesannidhe sannidhayoḥ sannidheṣu

Compound sannidha -

Adverb -sannidham -sannidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria