Declension table of sannidāgha

Deva

MasculineSingularDualPlural
Nominativesannidāghaḥ sannidāghau sannidāghāḥ
Vocativesannidāgha sannidāghau sannidāghāḥ
Accusativesannidāgham sannidāghau sannidāghān
Instrumentalsannidāghena sannidāghābhyām sannidāghaiḥ
Dativesannidāghāya sannidāghābhyām sannidāghebhyaḥ
Ablativesannidāghāt sannidāghābhyām sannidāghebhyaḥ
Genitivesannidāghasya sannidāghayoḥ sannidāghānām
Locativesannidāghe sannidāghayoḥ sannidāgheṣu

Compound sannidāgha -

Adverb -sannidāgham -sannidāghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria