Declension table of ?sannicitā

Deva

FeminineSingularDualPlural
Nominativesannicitā sannicite sannicitāḥ
Vocativesannicite sannicite sannicitāḥ
Accusativesannicitām sannicite sannicitāḥ
Instrumentalsannicitayā sannicitābhyām sannicitābhiḥ
Dativesannicitāyai sannicitābhyām sannicitābhyaḥ
Ablativesannicitāyāḥ sannicitābhyām sannicitābhyaḥ
Genitivesannicitāyāḥ sannicitayoḥ sannicitānām
Locativesannicitāyām sannicitayoḥ sannicitāsu

Adverb -sannicitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria