Declension table of sannicita

Deva

MasculineSingularDualPlural
Nominativesannicitaḥ sannicitau sannicitāḥ
Vocativesannicita sannicitau sannicitāḥ
Accusativesannicitam sannicitau sannicitān
Instrumentalsannicitena sannicitābhyām sannicitaiḥ
Dativesannicitāya sannicitābhyām sannicitebhyaḥ
Ablativesannicitāt sannicitābhyām sannicitebhyaḥ
Genitivesannicitasya sannicitayoḥ sannicitānām
Locativesannicite sannicitayoḥ sanniciteṣu

Compound sannicita -

Adverb -sannicitam -sannicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria