Declension table of ?sanniboddhavyā

Deva

FeminineSingularDualPlural
Nominativesanniboddhavyā sanniboddhavye sanniboddhavyāḥ
Vocativesanniboddhavye sanniboddhavye sanniboddhavyāḥ
Accusativesanniboddhavyām sanniboddhavye sanniboddhavyāḥ
Instrumentalsanniboddhavyayā sanniboddhavyābhyām sanniboddhavyābhiḥ
Dativesanniboddhavyāyai sanniboddhavyābhyām sanniboddhavyābhyaḥ
Ablativesanniboddhavyāyāḥ sanniboddhavyābhyām sanniboddhavyābhyaḥ
Genitivesanniboddhavyāyāḥ sanniboddhavyayoḥ sanniboddhavyānām
Locativesanniboddhavyāyām sanniboddhavyayoḥ sanniboddhavyāsu

Adverb -sanniboddhavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria