Declension table of ?sanniboddhavya

Deva

NeuterSingularDualPlural
Nominativesanniboddhavyam sanniboddhavye sanniboddhavyāni
Vocativesanniboddhavya sanniboddhavye sanniboddhavyāni
Accusativesanniboddhavyam sanniboddhavye sanniboddhavyāni
Instrumentalsanniboddhavyena sanniboddhavyābhyām sanniboddhavyaiḥ
Dativesanniboddhavyāya sanniboddhavyābhyām sanniboddhavyebhyaḥ
Ablativesanniboddhavyāt sanniboddhavyābhyām sanniboddhavyebhyaḥ
Genitivesanniboddhavyasya sanniboddhavyayoḥ sanniboddhavyānām
Locativesanniboddhavye sanniboddhavyayoḥ sanniboddhavyeṣu

Compound sanniboddhavya -

Adverb -sanniboddhavyam -sanniboddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria