Declension table of ?sannibhṛtā

Deva

FeminineSingularDualPlural
Nominativesannibhṛtā sannibhṛte sannibhṛtāḥ
Vocativesannibhṛte sannibhṛte sannibhṛtāḥ
Accusativesannibhṛtām sannibhṛte sannibhṛtāḥ
Instrumentalsannibhṛtayā sannibhṛtābhyām sannibhṛtābhiḥ
Dativesannibhṛtāyai sannibhṛtābhyām sannibhṛtābhyaḥ
Ablativesannibhṛtāyāḥ sannibhṛtābhyām sannibhṛtābhyaḥ
Genitivesannibhṛtāyāḥ sannibhṛtayoḥ sannibhṛtānām
Locativesannibhṛtāyām sannibhṛtayoḥ sannibhṛtāsu

Adverb -sannibhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria