Declension table of ?sannibandhana

Deva

NeuterSingularDualPlural
Nominativesannibandhanam sannibandhane sannibandhanāni
Vocativesannibandhana sannibandhane sannibandhanāni
Accusativesannibandhanam sannibandhane sannibandhanāni
Instrumentalsannibandhanena sannibandhanābhyām sannibandhanaiḥ
Dativesannibandhanāya sannibandhanābhyām sannibandhanebhyaḥ
Ablativesannibandhanāt sannibandhanābhyām sannibandhanebhyaḥ
Genitivesannibandhanasya sannibandhanayoḥ sannibandhanānām
Locativesannibandhane sannibandhanayoḥ sannibandhaneṣu

Compound sannibandhana -

Adverb -sannibandhanam -sannibandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria