Declension table of sannibandha

Deva

MasculineSingularDualPlural
Nominativesannibandhaḥ sannibandhau sannibandhāḥ
Vocativesannibandha sannibandhau sannibandhāḥ
Accusativesannibandham sannibandhau sannibandhān
Instrumentalsannibandhena sannibandhābhyām sannibandhaiḥ
Dativesannibandhāya sannibandhābhyām sannibandhebhyaḥ
Ablativesannibandhāt sannibandhābhyām sannibandhebhyaḥ
Genitivesannibandhasya sannibandhayoḥ sannibandhānām
Locativesannibandhe sannibandhayoḥ sannibandheṣu

Compound sannibandha -

Adverb -sannibandham -sannibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria