Declension table of sannibaddha

Deva

MasculineSingularDualPlural
Nominativesannibaddhaḥ sannibaddhau sannibaddhāḥ
Vocativesannibaddha sannibaddhau sannibaddhāḥ
Accusativesannibaddham sannibaddhau sannibaddhān
Instrumentalsannibaddhena sannibaddhābhyām sannibaddhaiḥ
Dativesannibaddhāya sannibaddhābhyām sannibaddhebhyaḥ
Ablativesannibaddhāt sannibaddhābhyām sannibaddhebhyaḥ
Genitivesannibaddhasya sannibaddhayoḥ sannibaddhānām
Locativesannibaddhe sannibaddhayoḥ sannibaddheṣu

Compound sannibaddha -

Adverb -sannibaddham -sannibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria